B 126-13 Tattvānandataraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 126/13
Title: Tattvānandataraṅgiṇī
Dimensions: 34.5 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. B 126-13 Inventory No. 77594
Title Tattvānandataraṅgiṇī
Author Pūrṇṇānandaparamahaṃsa
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 53a, no. 1885
Manuscript Details
Script Newari
Material paper
State incomplete, text is available from fol. 3r
Size 34.5 x 10.5 cm
Folios 10
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Excerpts
Beginning
-śadīrgha-tī tataḥ ||
sendukhaṇḍo bhṛguḥ procya tato ʼmṛte ʼmṛteśvarīṃ |
ṅe namontāṃ samuddhṛtya proccared amṛtām anuṃ ||
amṛtatvaṃ tataḥ kṛtvā karpūrādyaiḥ suvāsayet |
vidyātatvena (2) mantreṇa yonimudrāṃ pradarśayet ||
ānandabhairavaṃ dhyātvā tathānandākhyabhairavīṃ ||
pūjayet kāraṇe mantrī mantraṃ śṛṇu yathā kramāt ||
akulaṃ[[ha]] kula[[sa]]saṃyuktaṃ sarvvarṇṇa[[kṣa]]kāla[[la]]bhūṣaṇaṃ |
tejaḥ[[ru]](3)samīraṇaṃ[[ya]] śrotraṃ vāmakerṇendusaṃyutam [[n]] ||(fol. 3r1–3)
End
aṣṭaiśvaryyaṃ tadānīṃ karakamalatale tasya nūnaṃ labhed vā |
vāṇīṃ maunaprakāśām api sukhakuhare mokṣam ante ca sadyaḥ ||
(4) nityātikramadoṣānāṃ(!) śāntyai vidyā śataṃ japet
naimittikātikramaṇe sahastraṃ prajaped budhaḥ ||
gurūṇāṃ prabhuhaṃsānāṃ mataṃ śrīgirayor api |
jñātvā tattvataraṅginyāṃ (!) (5) kulīnānāṃ kramaḥ smṛtaḥ || (fol. 12v3–5)
Colophon
iti śrīpūrṇānandaparamahaṃsaviracitāyāṃ tattvānandataraṅgiṇyāṃ saptama ullāsaḥ samāptaś cāyaṃ grā(!)nthaḥ || || ○ || || (fol. 12v5)
Microfilm Details
Reel No. B 126/13
Date of Filming 11-10-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-09-2007
Bibliography