B 126-13 Tattvānandataraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 126/13
Title: Tattvānandataraṅgiṇī
Dimensions: 34.5 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. B 126-13 Inventory No. 77594

Title Tattvānandataraṅgiṇī

Author Pūrṇṇānandaparamahaṃsa

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 53a, no. 1885

Manuscript Details

Script Newari

Material paper

State incomplete, text is available from fol. 3r

Size 34.5 x 10.5 cm

Folios 10

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

-śadīrgha-tī tataḥ ||

sendukhaṇḍo bhṛguḥ procya tato ʼmṛte ʼmṛteśvarīṃ | 

ṅe namontāṃ samuddhṛtya proccared amṛtām anuṃ ||

amṛtatvaṃ tataḥ kṛtvā karpūrādyaiḥ suvāsayet |

vidyātatvena (2) mantreṇa yonimudrāṃ pradarśayet ||

ānandabhairavaṃ dhyātvā tathānandākhyabhairavīṃ ||

pūjayet kāraṇe mantrī mantraṃ śṛṇu yathā kramāt ||

akulaṃ[[ha]] kula[[sa]]saṃyuktaṃ sarvvarṇṇa[[kṣa]]kāla[[la]]bhūṣaṇaṃ | 

tejaḥ[[ru]](3)samīraṇaṃ[[ya]] śrotraṃ vāmakerṇendusaṃyutam [[n]] ||(fol. 3r1–3)

End

aṣṭaiśvaryyaṃ tadānīṃ karakamalatale tasya nūnaṃ labhed vā |

vāṇīṃ maunaprakāśām api sukhakuhare mokṣam ante ca sadyaḥ ||

(4) nityātikramadoṣānāṃ(!) śāntyai vidyā śataṃ japet

naimittikātikramaṇe sahastraṃ prajaped budhaḥ ||

gurūṇāṃ prabhuhaṃsānāṃ mataṃ śrīgirayor api |

jñātvā tattvataraṅginyāṃ (!) (5) kulīnānāṃ kramaḥ smṛtaḥ || (fol. 12v3–5)

Colophon

iti śrīpūrṇānandaparamahaṃsaviracitāyāṃ tattvānandataraṅgiṇyāṃ saptama ullāsaḥ samāptaś cāyaṃ grā(!)nthaḥ || || ○ || || (fol. 12v5)

Microfilm Details

Reel No. B 126/13

Date of Filming 11-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-09-2007

Bibliography